itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|
योहन 9:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যীশু ৰ্ৱিশ্ৰামৱাৰে কৰ্দ্দমং কৃৎৱা তস্য নযনে প্ৰসন্নেঽকৰোদ্ ইতিকাৰণাৎ কতিপযফিৰূশিনোঽৱদন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যীশু র্ৱিশ্রামৱারে কর্দ্দমং কৃৎৱা তস্য নযনে প্রসন্নেঽকরোদ্ ইতিকারণাৎ কতিপযফিরূশিনোঽৱদন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယီၑု ရွိၑြာမဝါရေ ကရ္ဒ္ဒမံ ကၖတွာ တသျ နယနေ ပြသန္နေ'ကရောဒ် ဣတိကာရဏာတ် ကတိပယဖိရူၑိနော'ဝဒန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યીશુ ર્વિશ્રામવારે કર્દ્દમં કૃત્વા તસ્ય નયને પ્રસન્નેઽકરોદ્ ઇતિકારણાત્ કતિપયફિરૂશિનોઽવદન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yIzu rvizrAmavAre karddamaM kRtvA tasya nayane prasanne'karod itikAraNAt katipayaphirUzino'vadan |
itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|