tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchati tadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH|
योहन 9:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্ৰে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কথিতৱান্ স পঙ্কেন মম নেত্রে ঽলিম্পৎ পশ্চাদ্ স্নাৎৱা দৃষ্টিমলভে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကထိတဝါန် သ ပင်္ကေန မမ နေတြေ 'လိမ္ပတ် ပၑ္စာဒ် သ္နာတွာ ဒၖၐ္ဋိမလဘေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કથિતવાન્ સ પઙ્કેન મમ નેત્રે ઽલિમ્પત્ પશ્ચાદ્ સ્નાત્વા દૃષ્ટિમલભે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kathitavAn sa paGkena mama netre 'limpat pazcAd snAtvA dRSTimalabhe| |
tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchati tadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH|
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|
sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|
aparaM tasmin pUrvvAndhE janE phirUzinAM nikaTam AnItE sati phirUzinOpi tamapRcchan kathaM dRSTiM prAptOsi?