jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;
योहन 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva tE 'pRcchan tvaM kathaM dRSTiM pAptavAn? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ တေ 'ပၖစ္ဆန် တွံ ကထံ ဒၖၐ္ဋိံ ပါပ္တဝါန်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ તે ઽપૃચ્છન્ ત્વં કથં દૃષ્ટિં પાપ્તવાન્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva te 'pRcchan tvaM kathaM dRSTiM pAptavAn? |
jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;
tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|
kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan
kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|
kEcidavadan sa Eva kEcidavOcan tAdRzO bhavati kintu sa svayamabravIt sa EvAhaM bhavAmi|
aparaM mRtalOkAH katham utthAsyanti? kIdRzaM vA zarIraM labdhvA punarESyantIti vAkyaM kazcit prakSyati|