ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEva tE 'pRcchan tvaM kathaM dRSTiM pAptavAn?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱ তে ঽপৃচ্ছন্ ৎৱং কথং দৃষ্টিং পাপ্তৱান্?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝ တေ 'ပၖစ္ဆန် တွံ ကထံ ဒၖၐ္ဋိံ ပါပ္တဝါန်?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવ તે ઽપૃચ્છન્ ત્વં કથં દૃષ્ટિં પાપ્તવાન્?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataeva te 'pRcchan tvaM kathaM dRSTiM pAptavAn?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:10
11 अन्तरसन्दर्भाः  

jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;


tadA nikadImaH pRSTavAn Etat kathaM bhavituM zaknOti?


tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn|


tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|


kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan


kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|


tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrE prasannE 'karOt?


kEcidavadan sa Eva kEcidavOcan tAdRzO bhavati kintu sa svayamabravIt sa EvAhaM bhavAmi|


aparaM mRtalOkAH katham utthAsyanti? kIdRzaM vA zarIraM labdhvA punarESyantIti vAkyaM kazcit prakSyati|