mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|
योहन 8:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ মম সমযং দ্ৰষ্টুম্ অতীৱাৱাঞ্ছৎ তন্নিৰীক্ষ্যানন্দচ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ মম সমযং দ্রষ্টুম্ অতীৱাৱাঞ্ছৎ তন্নিরীক্ষ্যানন্দচ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် မမ သမယံ ဒြၐ္ဋုမ် အတီဝါဝါဉ္ဆတ် တန္နိရီက္ၐျာနန္ဒစ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકં પૂર્વ્વપુરુષ ઇબ્રાહીમ્ મમ સમયં દ્રષ્ટુમ્ અતીવાવાઞ્છત્ તન્નિરીક્ષ્યાનન્દચ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAJchat tannirIkSyAnandacca| |
mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|
yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|
tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|
EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|