tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
योहन 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAdRzalOkAH pASANAghAtEna hantavyA iti vidhirmUsAvyavasthAgranthE likhitOsti kintu bhavAn kimAdizati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতাদৃশলোকাঃ পাষাণাঘাতেন হন্তৱ্যা ইতি ৱিধিৰ্মূসাৱ্যৱস্থাগ্ৰন্থে লিখিতোস্তি কিন্তু ভৱান্ কিমাদিশতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতাদৃশলোকাঃ পাষাণাঘাতেন হন্তৱ্যা ইতি ৱিধির্মূসাৱ্যৱস্থাগ্রন্থে লিখিতোস্তি কিন্তু ভৱান্ কিমাদিশতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာဒၖၑလောကား ပါၐာဏာဃာတေန ဟန္တဝျာ ဣတိ ဝိဓိရ္မူသာဝျဝသ္ထာဂြန္ထေ လိခိတောသ္တိ ကိန္တု ဘဝါန် ကိမာဒိၑတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાદૃશલોકાઃ પાષાણાઘાતેન હન્તવ્યા ઇતિ વિધિર્મૂસાવ્યવસ્થાગ્રન્થે લિખિતોસ્તિ કિન્તુ ભવાન્ કિમાદિશતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAdRzalokAH pASANAghAtena hantavyA iti vidhirmUsAvyavasthAgranthe likhitosti kintu bhavAn kimAdizati? |
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|