ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|
योहन 8:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং স্ৱস্ৱপিতুঃ কৰ্ম্মাণি কুৰুথ তদা তৈৰুক্ত্তং ন ৱযং জাৰজাতা অস্মাকম্ একএৱ পিতাস্তি স এৱেশ্ৱৰঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং স্ৱস্ৱপিতুঃ কর্ম্মাণি কুরুথ তদা তৈরুক্ত্তং ন ৱযং জারজাতা অস্মাকম্ একএৱ পিতাস্তি স এৱেশ্ৱরঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သွသွပိတုး ကရ္မ္မာဏိ ကုရုထ တဒါ တဲရုက္တ္တံ န ဝယံ ဇာရဇာတာ အသ္မာကမ် ဧကဧဝ ပိတာသ္တိ သ ဧဝေၑွရး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સ્વસ્વપિતુઃ કર્મ્માણિ કુરુથ તદા તૈરુક્ત્તં ન વયં જારજાતા અસ્માકમ્ એકએવ પિતાસ્તિ સ એવેશ્વરઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa evezvaraH |
ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|
yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|
pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|