ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযং স্ৱস্ৱপিতুঃ কৰ্ম্মাণি কুৰুথ তদা তৈৰুক্ত্তং ন ৱযং জাৰজাতা অস্মাকম্ একএৱ পিতাস্তি স এৱেশ্ৱৰঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযং স্ৱস্ৱপিতুঃ কর্ম্মাণি কুরুথ তদা তৈরুক্ত্তং ন ৱযং জারজাতা অস্মাকম্ একএৱ পিতাস্তি স এৱেশ্ৱরঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယံ သွသွပိတုး ကရ္မ္မာဏိ ကုရုထ တဒါ တဲရုက္တ္တံ န ဝယံ ဇာရဇာတာ အသ္မာကမ် ဧကဧဝ ပိတာသ္တိ သ ဧဝေၑွရး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયં સ્વસ્વપિતુઃ કર્મ્માણિ કુરુથ તદા તૈરુક્ત્તં ન વયં જારજાતા અસ્માકમ્ એકએવ પિતાસ્તિ સ એવેશ્વરઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa evezvaraH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:41
17 अन्तरसन्दर्भाः  

ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|