tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
योहन 8:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে গুৰো যোষিতম্ ইমাং ৱ্যভিচাৰকৰ্ম্ম কুৰ্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে গুরো যোষিতম্ ইমাং ৱ্যভিচারকর্ম্ম কুর্ৱ্ৱাণাং লোকা ধৃতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဂုရော ယောၐိတမ် ဣမာံ ဝျဘိစာရကရ္မ္မ ကုရွွာဏာံ လောကာ ဓၖတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ગુરો યોષિતમ્ ઇમાં વ્યભિચારકર્મ્મ કુર્વ્વાણાં લોકા ધૃતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he guro yoSitam imAM vyabhicArakarmma kurvvANAM lokA dhRtavantaH| |
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan
EtAdRzalOkAH pASANAghAtEna hantavyA iti vidhirmUsAvyavasthAgranthE likhitOsti kintu bhavAn kimAdizati?