योहन 8:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্যৈতানি ৱাক্যানি শ্ৰুৎৱা বহুৱস্তাস্মিন্ ৱ্যশ্ৱসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্যৈতানি ৱাক্যানি শ্রুৎৱা বহুৱস্তাস্মিন্ ৱ্যশ্ৱসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျဲတာနိ ဝါကျာနိ ၑြုတွာ ဗဟုဝသ္တာသ္မိန် ဝျၑွသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્યૈતાનિ વાક્યાનિ શ્રુત્વા બહુવસ્તાસ્મિન્ વ્યશ્વસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan| |
mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,
anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|
aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|
kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?