ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তস্যৈতানি ৱাক্যানি শ্ৰুৎৱা বহুৱস্তাস্মিন্ ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তস্যৈতানি ৱাক্যানি শ্রুৎৱা বহুৱস্তাস্মিন্ ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တသျဲတာနိ ဝါကျာနိ ၑြုတွာ ဗဟုဝသ္တာသ္မိန် ဝျၑွသန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તસ્યૈતાનિ વાક્યાનિ શ્રુત્વા બહુવસ્તાસ્મિન્ વ્યશ્વસન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:30
5 अन्तरसन्दर्भाः  

mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,


anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|


aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|


kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?