ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati? yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यिहूदीयाः प्रावोचन् किमयम् आत्मघातं करिष्यति? यतो यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ इति वाक्यं ब्रवीति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যিহূদীযাঃ প্ৰাৱোচন্ কিমযম্ আত্মঘাতং কৰিষ্যতি? যতো যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ ইতি ৱাক্যং ব্ৰৱীতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যিহূদীযাঃ প্রাৱোচন্ কিমযম্ আত্মঘাতং করিষ্যতি? যতো যৎ স্থানম্ অহং যাস্যামি তৎ স্থানম্ যূযং যাতুং ন শক্ষ্যথ ইতি ৱাক্যং ব্রৱীতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယိဟူဒီယား ပြာဝေါစန် ကိမယမ် အာတ္မဃာတံ ကရိၐျတိ? ယတော ယတ် သ္ထာနမ် အဟံ ယာသျာမိ တတ် သ္ထာနမ် ယူယံ ယာတုံ န ၑက္ၐျထ ဣတိ ဝါကျံ ဗြဝီတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યિહૂદીયાઃ પ્રાવોચન્ કિમયમ્ આત્મઘાતં કરિષ્યતિ? યતો યત્ સ્થાનમ્ અહં યાસ્યામિ તત્ સ્થાનમ્ યૂયં યાતું ન શક્ષ્યથ ઇતિ વાક્યં બ્રવીતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yihUdIyAH prAvocan kimayam AtmaghAtaM kariSyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:22
11 अन्तरसन्दर्भाः  

tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta Etasya kathAM zRNutha?


tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE?


tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?


tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|


yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha|


atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM|