EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|
योहन 8:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE'pRcchan tava tAtaH kutra? tatO yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaranjca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তেঽপৃচ্ছন্ তৱ তাতঃ কুত্ৰ? ততো যীশুঃ প্ৰত্যৱাদীদ্ যূযং মাং ন জানীথ মৎপিতৰঞ্চ ন জানীথ যদি মাম্ অক্ষাস্যত তৰ্হি মম তাতমপ্যক্ষাস্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তেঽপৃচ্ছন্ তৱ তাতঃ কুত্র? ততো যীশুঃ প্রত্যৱাদীদ্ যূযং মাং ন জানীথ মৎপিতরঞ্চ ন জানীথ যদি মাম্ অক্ষাস্যত তর্হি মম তাতমপ্যক্ষাস্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ'ပၖစ္ဆန် တဝ တာတး ကုတြ? တတော ယီၑုး ပြတျဝါဒီဒ် ယူယံ မာံ န ဇာနီထ မတ္ပိတရဉ္စ န ဇာနီထ ယဒိ မာမ် အက္ၐာသျတ တရှိ မမ တာတမပျက္ၐာသျတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તેઽપૃચ્છન્ તવ તાતઃ કુત્ર? તતો યીશુઃ પ્રત્યવાદીદ્ યૂયં માં ન જાનીથ મત્પિતરઞ્ચ ન જાનીથ યદિ મામ્ અક્ષાસ્યત તર્હિ મમ તાતમપ્યક્ષાસ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te'pRcchan tava tAtaH kutra? tato yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaraJca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata| |
EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|
kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|
kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|
yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|
tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|
yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|
idAnIm IzvaraM jnjAtvA yadi vEzvarENa jnjAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punastESAM dAsA bhavitumicchatha?
asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|
prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|
yaH kazcit putraM nAggIkarOti sa pitaramapi na dhArayati yazca putramaggIkarOti sa pitaramapi dhArayati|
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|