ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 8:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthE likhitamasti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দ্ৱযো ৰ্জনযোঃ সাক্ষ্যং গ্ৰহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্ৰন্থে লিখিতমস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দ্ৱযো র্জনযোঃ সাক্ষ্যং গ্রহণীযং ভৱতীতি যুষ্মাকং ৱ্যৱস্থাগ্রন্থে লিখিতমস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒွယော ရ္ဇနယေား သာက္ၐျံ ဂြဟဏီယံ ဘဝတီတိ ယုၐ္မာကံ ဝျဝသ္ထာဂြန္ထေ လိခိတမသ္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દ્વયો ર્જનયોઃ સાક્ષ્યં ગ્રહણીયં ભવતીતિ યુષ્માકં વ્યવસ્થાગ્રન્થે લિખિતમસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

dvayo rjanayoH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthe likhitamasti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 8:17
13 अन्तरसन्दर्भाः  

kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vA sAkSiNau gRhItvA yAhi|


tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|


itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|


hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?


yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,


mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|


pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|