pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|
योहन 8:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yadi vicArayAmi tarhi mama vicArO grahItavyO yatOham EkAkI nAsmi prErayitA pitA mayA saha vidyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यदि विचारयामि तर्हि मम विचारो ग्रहीतव्यो यतोहम् एकाकी नास्मि प्रेरयिता पिता मया सह विद्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যদি ৱিচাৰযামি তৰ্হি মম ৱিচাৰো গ্ৰহীতৱ্যো যতোহম্ একাকী নাস্মি প্ৰেৰযিতা পিতা মযা সহ ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যদি ৱিচারযামি তর্হি মম ৱিচারো গ্রহীতৱ্যো যতোহম্ একাকী নাস্মি প্রেরযিতা পিতা মযা সহ ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယဒိ ဝိစာရယာမိ တရှိ မမ ဝိစာရော ဂြဟီတဝျော ယတောဟမ် ဧကာကီ နာသ္မိ ပြေရယိတာ ပိတာ မယာ သဟ ဝိဒျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યદિ વિચારયામિ તર્હિ મમ વિચારો ગ્રહીતવ્યો યતોહમ્ એકાકી નાસ્મિ પ્રેરયિતા પિતા મયા સહ વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yadi vicArayAmi tarhi mama vicAro grahItavyo yatoham ekAkI nAsmi prerayitA pitA mayA saha vidyate| |
pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|