kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?
योहन 8:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং লৌকিকং ৱিচাৰযথ নাহং কিমপি ৱিচাৰযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং লৌকিকং ৱিচারযথ নাহং কিমপি ৱিচারযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ လော်ကိကံ ဝိစာရယထ နာဟံ ကိမပိ ဝိစာရယာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં લૌકિકં વિચારયથ નાહં કિમપિ વિચારયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi| |
kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?
mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|
yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|
sAvadat hE mahEccha kOpi na tadA yIzuravOcat nAhamapi daNPayAmi yAhi punaH pApaM mAkArSIH|
hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|