yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
योहन 8:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ পুনৰপি লোকেভ্য ইত্থং কথযিতুম্ আৰভত জগতোহং জ্যোতিঃস্ৱৰূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিৰে ন ভ্ৰমিৎৱা জীৱনৰূপাং দীপ্তিং প্ৰাপ্স্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ পুনরপি লোকেভ্য ইত্থং কথযিতুম্ আরভত জগতোহং জ্যোতিঃস্ৱরূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিরে ন ভ্রমিৎৱা জীৱনরূপাং দীপ্তিং প্রাপ্স্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပုနရပိ လောကေဘျ ဣတ္ထံ ကထယိတုမ် အာရဘတ ဇဂတောဟံ ဇျောတိးသွရူပေါ ယး ကၑ္စိန် မတ္ပၑ္စာဒ ဂစ္ဆတိ သ တိမိရေ န ဘြမိတွာ ဇီဝနရူပါံ ဒီပ္တိံ ပြာပ္သျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પુનરપિ લોકેભ્ય ઇત્થં કથયિતુમ્ આરભત જગતોહં જ્યોતિઃસ્વરૂપો યઃ કશ્ચિન્ મત્પશ્ચાદ ગચ્છતિ સ તિમિરે ન ભ્રમિત્વા જીવનરૂપાં દીપ્તિં પ્રાપ્સ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kazcin matpazcAda gacchati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati| |
yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|
ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|
yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|
yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|
prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||
bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|
imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|
IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|
vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH|
svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|
yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|
paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|