ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্ৰুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কৰ্মাণি দুষ্টানি তত্ৰ সাক্ষ্যমিদম্ অহং দদামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্রুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কর্মাণি দুষ্টানি তত্র সাক্ষ্যমিদম্ অহং দদামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဇဂတော လောကာ ယုၐ္မာန် ၒတီယိတုံ န ၑကြုဝန္တိ ကိန္တု မာမေဝ ၒတီယန္တေ ယတသ္တေၐာံ ကရ္မာဏိ ဒုၐ္ဋာနိ တတြ သာက္ၐျမိဒမ် အဟံ ဒဒါမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

જગતો લોકા યુષ્માન્ ઋતીયિતું ન શક્રુવન્તિ કિન્તુ મામેવ ઋતીયન્તે યતસ્તેષાં કર્માણિ દુષ્ટાનિ તત્ર સાક્ષ્યમિદમ્ અહં દદામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 7:7
27 अन्तरसन्दर्भाः  

sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|


tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|


jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


tE saMsArAt jAtAstatO hEtOH saMsArAd bhASantE saMsArazca tESAM vAkyAni gRhlAti|