sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
योहन 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্ৰুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কৰ্মাণি দুষ্টানি তত্ৰ সাক্ষ্যমিদম্ অহং দদামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script জগতো লোকা যুষ্মান্ ঋতীযিতুং ন শক্রুৱন্তি কিন্তু মামেৱ ঋতীযন্তে যতস্তেষাং কর্মাণি দুষ্টানি তত্র সাক্ষ্যমিদম্ অহং দদামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဇဂတော လောကာ ယုၐ္မာန် ၒတီယိတုံ န ၑကြုဝန္တိ ကိန္တု မာမေဝ ၒတီယန္တေ ယတသ္တေၐာံ ကရ္မာဏိ ဒုၐ္ဋာနိ တတြ သာက္ၐျမိဒမ် အဟံ ဒဒါမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script જગતો લોકા યુષ્માન્ ઋતીયિતું ન શક્રુવન્તિ કિન્તુ મામેવ ઋતીયન્તે યતસ્તેષાં કર્માણિ દુષ્ટાનિ તત્ર સાક્ષ્યમિદમ્ અહં દદામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi| |
sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|
jagatO madhyE jyOtiH prAkAzata kintu manuSyANAM karmmaNAM dRSTatvAt tE jyOtiSOpi timirE prIyantE EtadEva daNPasya kAraNAM bhavati|
yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|
hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|