tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|
योहन 7:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzustAn avOcat mama samaya idAnIM nOpatiSThati kintu yuSmAkaM samayaH satatam upatiSThati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুস্তান্ অৱোচৎ মম সময ইদানীং নোপতিষ্ঠতি কিন্তু যুষ্মাকং সমযঃ সততম্ উপতিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুস্তান্ অৱোচৎ মম সময ইদানীং নোপতিষ্ঠতি কিন্তু যুষ্মাকং সমযঃ সততম্ উপতিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုသ္တာန် အဝေါစတ် မမ သမယ ဣဒါနီံ နောပတိၐ္ဌတိ ကိန္တု ယုၐ္မာကံ သမယး သတတမ် ဥပတိၐ္ဌတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુસ્તાન્ અવોચત્ મમ સમય ઇદાનીં નોપતિષ્ઠતિ કિન્તુ યુષ્માકં સમયઃ સતતમ્ ઉપતિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzustAn avocat mama samaya idAnIM nopatiSThati kintu yuSmAkaM samayaH satatam upatiSThati| |
tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|
nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|
tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|
tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|
tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|
ataEva yUyam utsavE'smin yAta nAham idAnIm asminnutsavE yAmi yatO mama samaya idAnIM na sampUrNaH|
yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|
tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|