tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
योहन 7:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sarvvE svaM svaM gRhaM gatAH kintu yIzu rjaitunanAmAnaM zilOccayaM gatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সৰ্ৱ্ৱে স্ৱং স্ৱং গৃহং গতাঃ কিন্তু যীশু ৰ্জৈতুননামানং শিলোচ্চযং গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সর্ৱ্ৱে স্ৱং স্ৱং গৃহং গতাঃ কিন্তু যীশু র্জৈতুননামানং শিলোচ্চযং গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သရွွေ သွံ သွံ ဂၖဟံ ဂတား ကိန္တု ယီၑု ရ္ဇဲတုနနာမာနံ ၑိလောစ္စယံ ဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સર્વ્વે સ્વં સ્વં ગૃહં ગતાઃ કિન્તુ યીશુ ર્જૈતુનનામાનં શિલોચ્ચયં ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sarvve svaM svaM gRhaM gatAH kintu yIzu rjaitunanAmAnaM ziloccayaM gatavAn| |
tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|