tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
योहन 7:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে ৱ্যাহৰন্ ৎৱমপি কিং গালীলীযলোকঃ? ৱিৱিচ্য পশ্য গলীলি কোপি ভৱিষ্যদ্ৱাদী নোৎপদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে ৱ্যাহরন্ ৎৱমপি কিং গালীলীযলোকঃ? ৱিৱিচ্য পশ্য গলীলি কোপি ভৱিষ্যদ্ৱাদী নোৎপদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ဝျာဟရန် တွမပိ ကိံ ဂါလီလီယလောကး? ဝိဝိစျ ပၑျ ဂလီလိ ကောပိ ဘဝိၐျဒွါဒီ နောတ္ပဒျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે વ્યાહરન્ ત્વમપિ કિં ગાલીલીયલોકઃ? વિવિચ્ય પશ્ય ગલીલિ કોપિ ભવિષ્યદ્વાદી નોત્પદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste vyAharan tvamapi kiM gAlIlIyalokaH? vivicya pazya galIli kopi bhaviSyadvAdI notpadyate| |
tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|
dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|
kEcid akathayan ESaEva sObhiSikttaH kintu kEcid avadan sObhiSikttaH kiM gAlIl pradEzE janiSyatE?
tataH paraM sarvvE svaM svaM gRhaM gatAH kintu yIzu rjaitunanAmAnaM zilOccayaM gatavAn|
tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|