tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|
योहन 7:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthA kiM kanjcana manujaM dOSIkarOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य वाक्ये न श्रुते कर्म्मणि च न विदिते ऽस्माकं व्यवस्था किं कञ्चन मनुजं दोषीकरोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য ৱাক্যে ন শ্ৰুতে কৰ্ম্মণি চ ন ৱিদিতে ঽস্মাকং ৱ্যৱস্থা কিং কঞ্চন মনুজং দোষীকৰোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য ৱাক্যে ন শ্রুতে কর্ম্মণি চ ন ৱিদিতে ঽস্মাকং ৱ্যৱস্থা কিং কঞ্চন মনুজং দোষীকরোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဝါကျေ န ၑြုတေ ကရ္မ္မဏိ စ န ဝိဒိတေ 'သ္မာကံ ဝျဝသ္ထာ ကိံ ကဉ္စန မနုဇံ ဒေါၐီကရောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય વાક્યે ન શ્રુતે કર્મ્મણિ ચ ન વિદિતે ઽસ્માકં વ્યવસ્થા કિં કઞ્ચન મનુજં દોષીકરોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya vAkye na zrute karmmaNi ca na vidite 'smAkaM vyavasthA kiM kaJcana manujaM doSIkaroti? |
tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|