tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
योहन 7:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ ৱিশ্ৰামৱাৰে মনুষ্যাণাং ৎৱক্ছেদে কৃতে যদি মূসাৱ্যৱস্থামঙ্গনং ন ভৱতি তৰ্হি মযা ৱিশ্ৰামৱাৰে মানুষঃ সম্পূৰ্ণৰূপেণ স্ৱস্থোঽকাৰি তৎকাৰণাদ্ যূযং কিং মহ্যং কুপ্যথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ ৱিশ্রামৱারে মনুষ্যাণাং ৎৱক্ছেদে কৃতে যদি মূসাৱ্যৱস্থামঙ্গনং ন ভৱতি তর্হি মযা ৱিশ্রামৱারে মানুষঃ সম্পূর্ণরূপেণ স্ৱস্থোঽকারি তৎকারণাদ্ যূযং কিং মহ্যং কুপ্যথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ဝိၑြာမဝါရေ မနုၐျာဏာံ တွက္ဆေဒေ ကၖတေ ယဒိ မူသာဝျဝသ္ထာမင်္ဂနံ န ဘဝတိ တရှိ မယာ ဝိၑြာမဝါရေ မာနုၐး သမ္ပူရ္ဏရူပေဏ သွသ္ထော'ကာရိ တတ္ကာရဏာဒ် ယူယံ ကိံ မဟျံ ကုပျထ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ વિશ્રામવારે મનુષ્યાણાં ત્વક્છેદે કૃતે યદિ મૂસાવ્યવસ્થામઙ્ગનં ન ભવતિ તર્હિ મયા વિશ્રામવારે માનુષઃ સમ્પૂર્ણરૂપેણ સ્વસ્થોઽકારિ તત્કારણાદ્ યૂયં કિં મહ્યં કુપ્યથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva vizrAmavAre manuSyANAM tvakchede kRte yadi mUsAvyavasthAmaGganaM na bhavati tarhi mayA vizrAmavAre mAnuSaH sampUrNarUpeNa svastho'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha? |
tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
anyacca vizrAmavArE madhyEmandiraM vizrAmavArIyaM niyamaM lagvantOpi yAjakA nirdOSA bhavanti, zAstramadhyE kimidamapi yuSmAbhi rna paThitaM?
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaM sarvva mahAzcaryyaM manyadhvE|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?