pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
योहन 7:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO na jAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pi mAnuSANAM tvakchEdaM kurutha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মূসা যুষ্মভ্যং ৎৱক্ছেদৱিধিং প্ৰদদৌ স মূসাতো ন জাতঃ কিন্তু পিতৃপুৰুষেভ্যো জাতঃ তেন ৱিশ্ৰামৱাৰেঽপি মানুষাণাং ৎৱক্ছেদং কুৰুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মূসা যুষ্মভ্যং ৎৱক্ছেদৱিধিং প্রদদৌ স মূসাতো ন জাতঃ কিন্তু পিতৃপুরুষেভ্যো জাতঃ তেন ৱিশ্রামৱারেঽপি মানুষাণাং ৎৱক্ছেদং কুরুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မူသာ ယုၐ္မဘျံ တွက္ဆေဒဝိဓိံ ပြဒဒေါ် သ မူသာတော န ဇာတး ကိန္တု ပိတၖပုရုၐေဘျော ဇာတး တေန ဝိၑြာမဝါရေ'ပိ မာနုၐာဏာံ တွက္ဆေဒံ ကုရုထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મૂસા યુષ્મભ્યં ત્વક્છેદવિધિં પ્રદદૌ સ મૂસાતો ન જાતઃ કિન્તુ પિતૃપુરુષેભ્યો જાતઃ તેન વિશ્રામવારેઽપિ માનુષાણાં ત્વક્છેદં કુરુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mUsA yuSmabhyaM tvakchedavidhiM pradadau sa mUsAto na jAtaH kintu pitRpuruSebhyo jAtaH tena vizrAmavAre'pi mAnuSANAM tvakchedaM kurutha| |
pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|