ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|
योहन 7:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনঃ স্ৱতঃ কথযতি স স্ৱীযং গৌৰৱম্ ঈহতে কিন্তু যঃ প্ৰেৰযিতু ৰ্গৌৰৱম্ ঈহতে স সত্যৱাদী তস্মিন্ কোপ্যধৰ্ম্মো নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনঃ স্ৱতঃ কথযতি স স্ৱীযং গৌরৱম্ ঈহতে কিন্তু যঃ প্রেরযিতু র্গৌরৱম্ ঈহতে স সত্যৱাদী তস্মিন্ কোপ্যধর্ম্মো নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနး သွတး ကထယတိ သ သွီယံ ဂေါ်ရဝမ် ဤဟတေ ကိန္တု ယး ပြေရယိတု ရ္ဂော်ရဝမ် ဤဟတေ သ သတျဝါဒီ တသ္မိန် ကောပျဓရ္မ္မော နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનઃ સ્વતઃ કથયતિ સ સ્વીયં ગૌરવમ્ ઈહતે કિન્તુ યઃ પ્રેરયિતુ ર્ગૌરવમ્ ઈહતે સ સત્યવાદી તસ્મિન્ કોપ્યધર્મ્મો નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti| |
ataEva yUyama IdRk prArthayadhvaM, hE asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|
tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthanjca jAtA|
hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|
yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|
yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|
sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|