ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|
योहन 7:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuH pratyavOcad upadEzOyaM na mama kintu yO mAM prESitavAn tasya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুঃ প্ৰত্যৱোচদ্ উপদেশোযং ন মম কিন্তু যো মাং প্ৰেষিতৱান্ তস্য| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুঃ প্রত্যৱোচদ্ উপদেশোযং ন মম কিন্তু যো মাং প্রেষিতৱান্ তস্য| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုး ပြတျဝေါစဒ် ဥပဒေၑောယံ န မမ ကိန္တု ယော မာံ ပြေၐိတဝါန် တသျ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુઃ પ્રત્યવોચદ્ ઉપદેશોયં ન મમ કિન્તુ યો માં પ્રેષિતવાન્ તસ્ય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuH pratyavocad upadezoyaM na mama kintu yo mAM preSitavAn tasya| |
ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|
yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|
tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|
mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|
tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE|
ya UrdhvAdAgacchat sa sarvvESAM mukhyO yazca saMsArAd udapadyata sa sAMsArikaH saMsArIyAM kathAnjca kathayati yastu svargAdAgacchat sa sarvvESAM mukhyaH|
ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|
matprErakENa pitrA nAkRSTaH kOpi janO mamAntikam AyAtuM na zaknOti kintvAgataM janaM caramE'hni prOtthApayiSyAmi|
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|
yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|