tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
योहन 7:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ উৎসৱম্ উপস্থিতা যিহূদীযাস্তং মৃগযিৎৱাপৃচ্ছন্ স কুত্ৰ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ উৎসৱম্ উপস্থিতা যিহূদীযাস্তং মৃগযিৎৱাপৃচ্ছন্ স কুত্র? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် ဥတ္သဝမ် ဥပသ္ထိတာ ယိဟူဒီယာသ္တံ မၖဂယိတွာပၖစ္ဆန် သ ကုတြ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ ઉત્સવમ્ ઉપસ્થિતા યિહૂદીયાસ્તં મૃગયિત્વાપૃચ્છન્ સ કુત્ર? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra? |
tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
yIzOranvESaNaM kRtvA mandirE daNPAyamAnAH santaH parasparaM vyAharan, yuSmAkaM kIdRzO bOdhO jAyatE? sa kim utsavE'smin atrAgamiSyati?
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|
tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?