ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 6:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ফিলিপঃ প্ৰত্যৱোচৎ এতেষাম্ একৈকো যদ্যল্পম্ অল্পং প্ৰাপ্নোতি তৰ্হি মুদ্ৰাপাদদ্ৱিশতেন ক্ৰীতপূপা অপি ন্যূনা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ফিলিপঃ প্রত্যৱোচৎ এতেষাম্ একৈকো যদ্যল্পম্ অল্পং প্রাপ্নোতি তর্হি মুদ্রাপাদদ্ৱিশতেন ক্রীতপূপা অপি ন্যূনা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဖိလိပး ပြတျဝေါစတ် ဧတေၐာမ် ဧကဲကော ယဒျလ္ပမ် အလ္ပံ ပြာပ္နောတိ တရှိ မုဒြာပါဒဒွိၑတေန ကြီတပူပါ အပိ နျူနာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ફિલિપઃ પ્રત્યવોચત્ એતેષામ્ એકૈકો યદ્યલ્પમ્ અલ્પં પ્રાપ્નોતિ તર્હિ મુદ્રાપાદદ્વિશતેન ક્રીતપૂપા અપિ ન્યૂના ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

philipaH pratyavocat eteSAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvizatena krItapUpA api nyUnA bhaviSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 6:7
10 अन्तरसन्दर्भाः  

kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|


tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?


parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|


baitsaidAnAmni yasmin grAmE pitarAndriyayOrvAsa AsIt tasmin grAmE tasya philipasya vasatirAsIt|


pazcAt philipO nithanElaM sAkSAtprApyAvadat mUsA vyavasthA granthE bhaviSyadvAdinAM granthESu ca yasyAkhyAnaM likhitamAstE taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


tadA nithanEl kathitavAn nAsarannagarAta kiM kazciduttama utpantuM zaknOti? tataH philipO 'vOcat Etya pazya|


tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|


EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata?