atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
योहन 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tat svayam ajAnAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वाक्यमिदं तस्य परीक्षार्थम् अवादीत् किन्तु यत् करिष्यति तत् स्वयम् अजानात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱাক্যমিদং তস্য পৰীক্ষাৰ্থম্ অৱাদীৎ কিন্তু যৎ কৰিষ্যতি তৎ স্ৱযম্ অজানাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱাক্যমিদং তস্য পরীক্ষার্থম্ অৱাদীৎ কিন্তু যৎ করিষ্যতি তৎ স্ৱযম্ অজানাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါကျမိဒံ တသျ ပရီက္ၐာရ္ထမ် အဝါဒီတ် ကိန္တု ယတ် ကရိၐျတိ တတ် သွယမ် အဇာနာတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વાક્યમિદં તસ્ય પરીક્ષાર્થમ્ અવાદીત્ કિન્તુ યત્ કરિષ્યતિ તત્ સ્વયમ્ અજાનાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tat svayam ajAnAt| |
atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,