tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
योहन 6:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो व्याधिमल्लोकस्वास्थ्यकरणरूपाणि तस्याश्चर्य्याणि कर्म्माणि दृष्ट्वा बहवो जनास्तत्पश्चाद् अगच्छन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৱ্যাধিমল্লোকস্ৱাস্থ্যকৰণৰূপাণি তস্যাশ্চৰ্য্যাণি কৰ্ম্মাণি দৃষ্ট্ৱা বহৱো জনাস্তৎপশ্চাদ্ অগচ্ছন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ৱ্যাধিমল্লোকস্ৱাস্থ্যকরণরূপাণি তস্যাশ্চর্য্যাণি কর্ম্মাণি দৃষ্ট্ৱা বহৱো জনাস্তৎপশ্চাদ্ অগচ্ছন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဝျာဓိမလ္လောကသွာသ္ထျကရဏရူပါဏိ တသျာၑ္စရျျာဏိ ကရ္မ္မာဏိ ဒၖၐ္ဋွာ ဗဟဝေါ ဇနာသ္တတ္ပၑ္စာဒ် အဂစ္ဆန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો વ્યાધિમલ્લોકસ્વાસ્થ્યકરણરૂપાણિ તસ્યાશ્ચર્ય્યાણિ કર્મ્માણિ દૃષ્ટ્વા બહવો જનાસ્તત્પશ્ચાદ્ અગચ્છન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato vyAdhimallokasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavo janAstatpazcAd agacchan| |
tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|
tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|
tatO lOkanivahastESAM sthAnAntarayAnaM dadarza, anEkE taM paricitya nAnApurEbhyaH padairvrajitvA javEna taiSAmagrE yIzOH samIpa upatasthuH|
tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|
sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|
yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan|
itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|
anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|
EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|
yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|
aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|
yayA nAvA ziSyA agacchan tadanyA kApi naukA tasmin sthAnE nAsIt tatO yIzuH ziSyaiH sAkaM nAgamat kEvalAH ziSyA agaman Etat pArasthA lOkA jnjAtavantaH|
tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraM vadAmi AzcaryyakarmmadarzanAddhEtO rna kintu pUpabhOjanAt tEna tRptatvAnjca mAM gavESayatha|
tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?