kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
योहन 6:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESu tRptESu sa tAnavOcad EtESAM kinjcidapi yathA nApacIyatE tathA sarvvANyavaziSTAni saMgRhlIta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषु तृप्तेषु स तानवोचद् एतेषां किञ्चिदपि यथा नापचीयते तथा सर्व्वाण्यवशिष्टानि संगृह्लीत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষু তৃপ্তেষু স তানৱোচদ্ এতেষাং কিঞ্চিদপি যথা নাপচীযতে তথা সৰ্ৱ্ৱাণ্যৱশিষ্টানি সংগৃহ্লীত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষু তৃপ্তেষু স তানৱোচদ্ এতেষাং কিঞ্চিদপি যথা নাপচীযতে তথা সর্ৱ্ৱাণ্যৱশিষ্টানি সংগৃহ্লীত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐု တၖပ္တေၐု သ တာနဝေါစဒ် ဧတေၐာံ ကိဉ္စိဒပိ ယထာ နာပစီယတေ တထာ သရွွာဏျဝၑိၐ္ဋာနိ သံဂၖဟ္လီတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષુ તૃપ્તેષુ સ તાનવોચદ્ એતેષાં કિઞ્ચિદપિ યથા નાપચીયતે તથા સર્વ્વાણ્યવશિષ્ટાનિ સંગૃહ્લીત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSu tRpteSu sa tAnavocad eteSAM kiJcidapi yathA nApacIyate tathA sarvvANyavaziSTAni saMgRhlIta| |
kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|
aparanjca yIzuH ziSyEbhyOnyAmEkAM kathAM kathayAmAsa kasyacid dhanavatO manuSyasya gRhakAryyAdhIzE sampattErapavyayE'pavAditE sati