anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|
योहन 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশু ৰ্গালীল্ প্ৰদেশীযস্য তিৱিৰিযানাম্নঃ সিন্ধোঃ পাৰং গতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশু র্গালীল্ প্রদেশীযস্য তিৱিরিযানাম্নঃ সিন্ধোঃ পারং গতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑု ရ္ဂာလီလ် ပြဒေၑီယသျ တိဝိရိယာနာမ္နး သိန္ဓေား ပါရံ ဂတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુ ર્ગાલીલ્ પ્રદેશીયસ્ય તિવિરિયાનામ્નઃ સિન્ધોઃ પારં ગતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzu rgAlIl pradezIyasya tiviriyAnAmnaH sindhoH pAraM gatavAn| |
anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam|
kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|