ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো ৰোগী কথিতৱান্ হে মহেচ্ছ যদা কীলালং কম্পতে তদা মাং পুষ্কৰিণীম্ অৱৰোহযিতুং মম কোপি নাস্তি, তস্মান্ মম গমনকালে কশ্চিদন্যোঽগ্ৰো গৎৱা অৱৰোহতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো রোগী কথিতৱান্ হে মহেচ্ছ যদা কীলালং কম্পতে তদা মাং পুষ্করিণীম্ অৱরোহযিতুং মম কোপি নাস্তি, তস্মান্ মম গমনকালে কশ্চিদন্যোঽগ্রো গৎৱা অৱরোহতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ရောဂီ ကထိတဝါန် ဟေ မဟေစ္ဆ ယဒါ ကီလာလံ ကမ္ပတေ တဒါ မာံ ပုၐ္ကရိဏီမ် အဝရောဟယိတုံ မမ ကောပိ နာသ္တိ, တသ္မာန် မမ ဂမနကာလေ ကၑ္စိဒနျော'ဂြော ဂတွာ အဝရောဟတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો રોગી કથિતવાન્ હે મહેચ્છ યદા કીલાલં કમ્પતે તદા માં પુષ્કરિણીમ્ અવરોહયિતું મમ કોપિ નાસ્તિ, તસ્માન્ મમ ગમનકાલે કશ્ચિદન્યોઽગ્રો ગત્વા અવરોહતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato rogI kathitavAn he maheccha yadA kIlAlaM kampate tadA mAM puSkariNIm avarohayituM mama kopi nAsti, tasmAn mama gamanakAle kazcidanyo'gro gatvA avarohati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 5:7
10 अन्तरसन्दर्भाः  

tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|


tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|


yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|


yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi?


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|