anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat|
योहन 5:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশু ৰ্ৱিশ্ৰামৱাৰে কৰ্ম্মেদৃশং কৃতৱান্ ইতি হেতো ৰ্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশু র্ৱিশ্রামৱারে কর্ম্মেদৃশং কৃতৱান্ ইতি হেতো র্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑု ရွိၑြာမဝါရေ ကရ္မ္မေဒၖၑံ ကၖတဝါန် ဣတိ ဟေတော ရျိဟူဒီယာသ္တံ တာဍယိတွာ ဟန္တုမ် အစေၐ္ဋန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુ ર્વિશ્રામવારે કર્મ્મેદૃશં કૃતવાન્ ઇતિ હેતો ર્યિહૂદીયાસ્તં તાડયિત્વા હન્તુમ્ અચેષ્ટન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzu rvizrAmavAre karmmedRzaM kRtavAn iti heto ryihUdIyAstaM tADayitvA hantum aceSTanta| |
anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat|
tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|
tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|
tatO yIzuravOcad EkaM karmma mayAkAri tasmAd yUyaM sarvva mahAzcaryyaM manyadhvE|
tadA yirUzAlam nivAsinaH katipayajanA akathayan imE yaM hantuM cESTantE sa EvAyaM kiM na?