ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayat sa kaH?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তেঽপৃচ্ছন্ শযনীযম্ উত্তোল্যাদায যাতুং য আজ্ঞাপযৎ স কঃ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তেঽপৃচ্ছন্ শযনীযম্ উত্তোল্যাদায যাতুং য আজ্ঞাপযৎ স কঃ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ'ပၖစ္ဆန် ၑယနီယမ် ဥတ္တောလျာဒါယ ယာတုံ ယ အာဇ္ဉာပယတ် သ ကး?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તેઽપૃચ્છન્ શયનીયમ્ ઉત્તોલ્યાદાય યાતું ય આજ્ઞાપયત્ સ કઃ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te'pRcchan zayanIyam uttolyAdAya yAtuM ya AjJApayat sa kaH?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 5:12
6 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|


kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|


yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi,