anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?
योहन 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayat sa kaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তেঽপৃচ্ছন্ শযনীযম্ উত্তোল্যাদায যাতুং য আজ্ঞাপযৎ স কঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তেঽপৃচ্ছন্ শযনীযম্ উত্তোল্যাদায যাতুং য আজ্ঞাপযৎ স কঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ'ပၖစ္ဆန် ၑယနီယမ် ဥတ္တောလျာဒါယ ယာတုံ ယ အာဇ္ဉာပယတ် သ ကး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તેઽપૃચ્છન્ શયનીયમ્ ઉત્તોલ્યાદાય યાતું ય આજ્ઞાપયત્ સ કઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te'pRcchan zayanIyam uttolyAdAya yAtuM ya AjJApayat sa kaH? |
anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?
tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|
kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|
yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi,