tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
योहन 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স প্ৰত্যৱোচদ্ যো মাং স্ৱস্থম্ অকাৰ্ষীৎ শযনীযম্ উত্তোল্যাদায যাতুং মাং স এৱাদিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স প্রত্যৱোচদ্ যো মাং স্ৱস্থম্ অকার্ষীৎ শযনীযম্ উত্তোল্যাদায যাতুং মাং স এৱাদিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ပြတျဝေါစဒ် ယော မာံ သွသ္ထမ် အကာရ္ၐီတ် ၑယနီယမ် ဥတ္တောလျာဒါယ ယာတုံ မာံ သ ဧဝါဒိၑတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ પ્રત્યવોચદ્ યો માં સ્વસ્થમ્ અકાર્ષીત્ શયનીયમ્ ઉત્તોલ્યાદાય યાતું માં સ એવાદિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa pratyavocad yo mAM svastham akArSIt zayanIyam uttolyAdAya yAtuM mAM sa evAdizat| |
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?