tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|
योहन 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিষ্যাঃ খাদ্যদ্ৰৱ্যাণি ক্ৰেতুং নগৰম্ অগচ্ছন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিষ্যাঃ খাদ্যদ্রৱ্যাণি ক্রেতুং নগরম্ অগচ্ছন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိၐျား ခါဒျဒြဝျာဏိ ကြေတုံ နဂရမ် အဂစ္ဆန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિષ્યાઃ ખાદ્યદ્રવ્યાણિ ક્રેતું નગરમ્ અગચ્છન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA ziSyAH khAdyadravyANi kretuM nagaram agacchan| |
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|
Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|
yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|
yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|