ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA ziSyAH khAdyadravyANi krEtuM nagaram agacchan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা শিষ্যাঃ খাদ্যদ্ৰৱ্যাণি ক্ৰেতুং নগৰম্ অগচ্ছন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা শিষ্যাঃ খাদ্যদ্রৱ্যাণি ক্রেতুং নগরম্ অগচ্ছন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ၑိၐျား ခါဒျဒြဝျာဏိ ကြေတုံ နဂရမ် အဂစ္ဆန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા શિષ્યાઃ ખાદ્યદ્રવ્યાણિ ક્રેતું નગરમ્ અગચ્છન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA ziSyAH khAdyadravyANi kretuM nagaram agacchan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:8
7 अन्तरसन्दर्भाः  

tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|


yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|


yAkUb nijaputrAya yUSaphE yAM bhUmim adadAt tatsamIpasthAyi zOmirONapradEzasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat