yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
योहन 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৰ্হি কাচিৎ শোমিৰোণীযা যোষিৎ তোযোত্তোলনাৰ্থম্ তত্ৰাগমৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতর্হি কাচিৎ শোমিরোণীযা যোষিৎ তোযোত্তোলনার্থম্ তত্রাগমৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတရှိ ကာစိတ် ၑောမိရောဏီယာ ယောၐိတ် တောယောတ္တောလနာရ္ထမ် တတြာဂမတ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતર્હિ કાચિત્ શોમિરોણીયા યોષિત્ તોયોત્તોલનાર્થમ્ તત્રાગમત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etarhi kAcit zomiroNIyA yoSit toyottolanArtham tatrAgamat |
yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|
tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|