tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
योहन 4:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ যীশু ৰ্যস্মিন্ কান্নানগৰে জলং দ্ৰাক্ষাৰসম্ আকৰোৎ তৎ স্থানং পুনৰগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ ৰাজসভাস্তাৰস্য পুত্ৰঃ কফৰ্নাহূমপুৰী ৰোগগ্ৰস্ত আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ যীশু র্যস্মিন্ কান্নানগরে জলং দ্রাক্ষারসম্ আকরোৎ তৎ স্থানং পুনরগাৎ| তস্মিন্নেৱ সমযে কস্যচিদ্ রাজসভাস্তারস্য পুত্রঃ কফর্নাহূমপুরী রোগগ্রস্ত আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ယီၑု ရျသ္မိန် ကာန္နာနဂရေ ဇလံ ဒြာက္ၐာရသမ် အာကရောတ် တတ် သ္ထာနံ ပုနရဂါတ်၊ တသ္မိန္နေဝ သမယေ ကသျစိဒ် ရာဇသဘာသ္တာရသျ ပုတြး ကဖရ္နာဟူမပုရီ ရောဂဂြသ္တ အာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ યીશુ ર્યસ્મિન્ કાન્નાનગરે જલં દ્રાક્ષારસમ્ આકરોત્ તત્ સ્થાનં પુનરગાત્| તસ્મિન્નેવ સમયે કસ્યચિદ્ રાજસભાસ્તારસ્ય પુત્રઃ કફર્નાહૂમપુરી રોગગ્રસ્ત આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param yIzu ryasmin kAnnAnagare jalaM drAkSArasam Akarot tat sthAnaM punaragAt| tasminneva samaye kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rogagrasta AsIt| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|
yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|
tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|
zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|