tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
योहन 4:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuH pramANaM datvAkathayat अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱদেশে ভৱিষ্যদ্ৱক্তুঃ সৎকাৰো নাস্তীতি যদ্যপি যীশুঃ প্ৰমাণং দৎৱাকথযৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱদেশে ভৱিষ্যদ্ৱক্তুঃ সৎকারো নাস্তীতি যদ্যপি যীশুঃ প্রমাণং দৎৱাকথযৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွဒေၑေ ဘဝိၐျဒွက္တုး သတ္ကာရော နာသ္တီတိ ယဒျပိ ယီၑုး ပြမာဏံ ဒတွာကထယတ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વદેશે ભવિષ્યદ્વક્તુઃ સત્કારો નાસ્તીતિ યદ્યપિ યીશુઃ પ્રમાણં દત્વાકથયત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svadeze bhaviSyadvaktuH satkAro nAstIti yadyapi yIzuH pramANaM datvAkathayat |
tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|
tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat
tataH param yIzu ryasmin kAnnAnagarE jalaM drAkSArasam AkarOt tat sthAnaM punaragAt| tasminnEva samayE kasyacid rAjasabhAstArasya putraH kapharnAhUmapurI rOgagrasta AsIt|
yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||