योहन 4:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasyOpadEzEna bahavO'parE vizvasya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্যোপদেশেন বহৱোঽপৰে ৱিশ্ৱস্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্যোপদেশেন বহৱোঽপরে ৱিশ্ৱস্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျောပဒေၑေန ဗဟဝေါ'ပရေ ဝိၑွသျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્યોપદેશેન બહવોઽપરે વિશ્વસ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasyopadezena bahavo'pare vizvasya |
tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat
tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|
Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|
kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|
anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|
aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|