ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastasyOpadEzEna bahavO'parE vizvasya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তস্যোপদেশেন বহৱোঽপৰে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তস্যোপদেশেন বহৱোঽপরে ৱিশ্ৱস্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တသျောပဒေၑေန ဗဟဝေါ'ပရေ ဝိၑွသျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તસ્યોપદેશેન બહવોઽપરે વિશ્વસ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastasyopadezena bahavo'pare vizvasya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:41
13 अन्तरसन्दर्भाः  

tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|


tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat


tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|


anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|