ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathA ca tasyAntikE samupasthAya svESAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAnE nyavaSTat

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথা চ তস্যান্তিকে সমুপস্থায স্ৱেষাং সন্নিধৌ কতিচিদ্ দিনানি স্থাতুং তস্মিন্ ৱিনযম্ অকুৰ্ৱ্ৱান তস্মাৎ স দিনদ্ৱযং তৎস্থানে ন্যৱষ্টৎ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথা চ তস্যান্তিকে সমুপস্থায স্ৱেষাং সন্নিধৌ কতিচিদ্ দিনানি স্থাতুং তস্মিন্ ৱিনযম্ অকুর্ৱ্ৱান তস্মাৎ স দিনদ্ৱযং তৎস্থানে ন্যৱষ্টৎ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာ စ တသျာန္တိကေ သမုပသ္ထာယ သွေၐာံ သန္နိဓော် ကတိစိဒ် ဒိနာနိ သ္ထာတုံ တသ္မိန် ဝိနယမ် အကုရွွာန တသ္မာတ် သ ဒိနဒွယံ တတ္သ္ထာနေ နျဝၐ္ဋတ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથા ચ તસ્યાન્તિકે સમુપસ્થાય સ્વેષાં સન્નિધૌ કતિચિદ્ દિનાનિ સ્થાતું તસ્મિન્ વિનયમ્ અકુર્વ્વાન તસ્માત્ સ દિનદ્વયં તત્સ્થાને ન્યવષ્ટત્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathA ca tasyAntike samupasthAya sveSAM sannidhau katicid dinAni sthAtuM tasmin vinayam akurvvAna tasmAt sa dinadvayaM tatsthAne nyavaSTat

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:40
15 अन्तरसन्दर्भाः  

tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpa uvavizya tasyOpadEzakathAM zrOtumArEbhE|


tau sAdhayitvAvadatAM sahAvAbhyAM tiSTha dinE gatE sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gRhaM yayau|


tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE


yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|


svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuH pramANaM datvAkathayat


ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|