tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
योहन 4:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM sati vapatyEkazchinatyanya iti vacanaM siddhyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সতি ৱপত্যেকশ্ছিনত্যন্য ইতি ৱচনং সিদ্ধ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সতি ৱপত্যেকশ্ছিনত্যন্য ইতি ৱচনং সিদ্ধ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သတိ ဝပတျေကၑ္ဆိနတျနျ ဣတိ ဝစနံ သိဒ္ဓျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સતિ વપત્યેકશ્છિનત્યન્ય ઇતિ વચનં સિદ્ધ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM sati vapatyekazchinatyanya iti vacanaM siddhyati| |
tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|
yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH|
yatra yUyaM na paryyazrAmyata tAdRzaM zasyaM chEttuM yuSmAn prairayam anyE janAHparyyazrAmyan yUyaM tESAM zragasya phalam alabhadhvam|