tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
योहन 4:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুৰৱোচৎ মৎপ্ৰেৰকস্যাভিমতানুৰূপকৰণং তস্যৈৱ কৰ্ম্মসিদ্ধিকাৰণঞ্চ মম ভক্ষ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুরৱোচৎ মৎপ্রেরকস্যাভিমতানুরূপকরণং তস্যৈৱ কর্ম্মসিদ্ধিকারণঞ্চ মম ভক্ষ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုရဝေါစတ် မတ္ပြေရကသျာဘိမတာနုရူပကရဏံ တသျဲဝ ကရ္မ္မသိဒ္ဓိကာရဏဉ္စ မမ ဘက္ၐျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુરવોચત્ મત્પ્રેરકસ્યાભિમતાનુરૂપકરણં તસ્યૈવ કર્મ્મસિદ્ધિકારણઞ્ચ મમ ભક્ષ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuravocat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNaJca mama bhakSyaM| |
tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?
tvaM yasya karmmaNO bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|
kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|
nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi|
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|