योहन 4:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিষ্যাঃ পৰস্পৰং প্ৰষ্টুম্ আৰম্ভন্ত, কিমস্মৈ কোপি কিমপি ভক্ষ্যমানীয দত্তৱান্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিষ্যাঃ পরস্পরং প্রষ্টুম্ আরম্ভন্ত, কিমস্মৈ কোপি কিমপি ভক্ষ্যমানীয দত্তৱান্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိၐျား ပရသ္ပရံ ပြၐ္ဋုမ် အာရမ္ဘန္တ, ကိမသ္မဲ ကောပိ ကိမပိ ဘက္ၐျမာနီယ ဒတ္တဝါန်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિષ્યાઃ પરસ્પરં પ્રષ્ટુમ્ આરમ્ભન્ત, કિમસ્મૈ કોપિ કિમપિ ભક્ષ્યમાનીય દત્તવાન્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kopi kimapi bhakSyamAnIya dattavAn? |
kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|
yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH