योहन 4:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaM mamAstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোৱদদ্ যুষ্মাভিৰ্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোৱদদ্ যুষ্মাভির্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဝဒဒ် ယုၐ္မာဘိရျန္န ဇ္ဉာယတေ တာဒၖၑံ ဘက္ၐျံ မမာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોવદદ્ યુષ્માભિર્યન્ન જ્ઞાયતે તાદૃશં ભક્ષ્યં મમાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sovadad yuSmAbhiryanna jJAyate tAdRzaM bhakSyaM mamAste| |
tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?
yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|
anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|