ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
योहन 4:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE nagarAd bahirAgatya tAtasya samIpam Ayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে নগৰাদ্ বহিৰাগত্য তাতস্য সমীপম্ আযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে নগরাদ্ বহিরাগত্য তাতস্য সমীপম্ আযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ နဂရာဒ် ဗဟိရာဂတျ တာတသျ သမီပမ် အာယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે નગરાદ્ બહિરાગત્ય તાતસ્ય સમીપમ્ આયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste nagarAd bahirAgatya tAtasya samIpam Ayan| |
ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?
yasmin kAlE yadyat karmmAkArSaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkSyavAkyaM zrutvA tannagaranivAsinO bahavaH zOmirONIyalOkA vyazvasan|
iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|
yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|
ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|
adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|