tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,
योहन 4:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lOkEbhyOkathAyad अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং সা নাৰী কলশং স্থাপযিৎৱা নগৰমধ্যং গৎৱা লোকেভ্যোকথাযদ্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং সা নারী কলশং স্থাপযিৎৱা নগরমধ্যং গৎৱা লোকেভ্যোকথাযদ্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သာ နာရီ ကလၑံ သ္ထာပယိတွာ နဂရမဓျံ ဂတွာ လောကေဘျောကထာယဒ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સા નારી કલશં સ્થાપયિત્વા નગરમધ્યં ગત્વા લોકેભ્યોકથાયદ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad |
tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,
tau tatkSaNAdutthAya yirUzAlamapuraM pratyAyayatuH, tatsthAnE ziSyANAm EkAdazAnAM sagginAnjca darzanaM jAtaM|
anantaraM zmazAnAd gatvA tA EkAdazaziSyAdibhyaH sarvvEbhyastAM vArttAM kathayAmAsuH|
Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|
ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?