ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lOkEbhyOkathAyad

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং সা নাৰী কলশং স্থাপযিৎৱা নগৰমধ্যং গৎৱা লোকেভ্যোকথাযদ্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং সা নারী কলশং স্থাপযিৎৱা নগরমধ্যং গৎৱা লোকেভ্যোকথাযদ্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ သာ နာရီ ကလၑံ သ္ထာပယိတွာ နဂရမဓျံ ဂတွာ လောကေဘျောကထာယဒ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં સા નારી કલશં સ્થાપયિત્વા નગરમધ્યં ગત્વા લોકેભ્યોકથાયદ્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:28
8 अन्तरसन्दर्भाः  

tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,


tau tatkSaNAdutthAya yirUzAlamapuraM pratyAyayatuH, tatsthAnE ziSyANAm EkAdazAnAM sagginAnjca darzanaM jAtaM|


anantaraM zmazAnAd gatvA tA EkAdazaziSyAdibhyaH sarvvEbhyastAM vArttAM kathayAmAsuH|


Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


Etarhi kAcit zOmirONIyA yOSit tOyOttOlanArtham tatrAgamat