pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|
योहन 4:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuravadat tvayA sArddhaM kathanaM karOmi yO'ham ahamEva sa puruSaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰৱদৎ ৎৱযা সাৰ্দ্ধং কথনং কৰোমি যোঽহম্ অহমেৱ স পুৰুষঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরৱদৎ ৎৱযা সার্দ্ধং কথনং করোমি যোঽহম্ অহমেৱ স পুরুষঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရဝဒတ် တွယာ သာရ္ဒ္ဓံ ကထနံ ကရောမိ ယော'ဟမ် အဟမေဝ သ ပုရုၐး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરવદત્ ત્વયા સાર્દ્ધં કથનં કરોમિ યોઽહમ્ અહમેવ સ પુરુષઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuravadat tvayA sArddhaM kathanaM karomi yo'ham ahameva sa puruSaH| |
pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|
svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?
ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam|
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|