tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
योहन 4:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaM bhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt paritrANaM jAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং যং ভজধ্ৱে তং ন জানীথ, কিন্তু ৱযং যং ভজামহে তং জানীমহে, যতো যিহূদীযলোকানাং মধ্যাৎ পৰিত্ৰাণং জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং যং ভজধ্ৱে তং ন জানীথ, কিন্তু ৱযং যং ভজামহে তং জানীমহে, যতো যিহূদীযলোকানাং মধ্যাৎ পরিত্রাণং জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ယံ ဘဇဓွေ တံ န ဇာနီထ, ကိန္တု ဝယံ ယံ ဘဇာမဟေ တံ ဇာနီမဟေ, ယတော ယိဟူဒီယလောကာနာံ မဓျာတ် ပရိတြာဏံ ဇာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં યં ભજધ્વે તં ન જાનીથ, કિન્તુ વયં યં ભજામહે તં જાનીમહે, યતો યિહૂદીયલોકાનાં મધ્યાત્ પરિત્રાણં જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM yaM bhajadhve taM na jAnItha, kintu vayaM yaM bhajAmahe taM jAnImahe, yato yihUdIyalokAnAM madhyAt paritrANaM jAyate| |
tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,
yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|
tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,
ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|
tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|
vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMzE'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM|