योहन 4:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM pitRlOkA Etasmin zilOccayE'bhajanta, kintu bhavadbhirucyatE yirUzAlam nagarE bhajanayOgyaM sthAnamAstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং পিতৃলোকা এতস্মিন্ শিলোচ্চযেঽভজন্ত, কিন্তু ভৱদ্ভিৰুচ্যতে যিৰূশালম্ নগৰে ভজনযোগ্যং স্থানমাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং পিতৃলোকা এতস্মিন্ শিলোচ্চযেঽভজন্ত, কিন্তু ভৱদ্ভিরুচ্যতে যিরূশালম্ নগরে ভজনযোগ্যং স্থানমাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ ပိတၖလောကာ ဧတသ္မိန် ၑိလောစ္စယေ'ဘဇန္တ, ကိန္တု ဘဝဒ္ဘိရုစျတေ ယိရူၑာလမ် နဂရေ ဘဇနယောဂျံ သ္ထာနမာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં પિતૃલોકા એતસ્મિન્ શિલોચ્ચયેઽભજન્ત, કિન્તુ ભવદ્ભિરુચ્યતે યિરૂશાલમ્ નગરે ભજનયોગ્યં સ્થાનમાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM pitRlokA etasmin ziloccaye'bhajanta, kintu bhavadbhirucyate yirUzAlam nagare bhajanayogyaM sthAnamAste| |
yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?