ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

phirUzina imAM vArttAmazRNvan iti prabhuravagatya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ফিৰূশিন ইমাং ৱাৰ্ত্তামশৃণ্ৱন্ ইতি প্ৰভুৰৱগত্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ফিরূশিন ইমাং ৱার্ত্তামশৃণ্ৱন্ ইতি প্রভুরৱগত্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဖိရူၑိန ဣမာံ ဝါရ္တ္တာမၑၖဏွန် ဣတိ ပြဘုရဝဂတျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ફિરૂશિન ઇમાં વાર્ત્તામશૃણ્વન્ ઇતિ પ્રભુરવગત્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

phirUzina imAM vArttAmazRNvan iti prabhuravagatya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:2
5 अन्तरसन्दर्भाः  

tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|


hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|


tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|