kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|
योहन 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastava panjca patayObhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তৱ পঞ্চ পতযোভৱন্ অধুনা তু ৎৱযা সাৰ্দ্ধং যস্তিষ্ঠতি স তৱ ভৰ্ত্তা ন ৱাক্যমিদং সত্যমৱাদিঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তৱ পঞ্চ পতযোভৱন্ অধুনা তু ৎৱযা সার্দ্ধং যস্তিষ্ঠতি স তৱ ভর্ত্তা ন ৱাক্যমিদং সত্যমৱাদিঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တဝ ပဉ္စ ပတယောဘဝန် အဓုနာ တု တွယာ သာရ္ဒ္ဓံ ယသ္တိၐ္ဌတိ သ တဝ ဘရ္တ္တာ န ဝါကျမိဒံ သတျမဝါဒိး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તવ પઞ્ચ પતયોભવન્ અધુના તુ ત્વયા સાર્દ્ધં યસ્તિષ્ઠતિ સ તવ ભર્ત્તા ન વાક્યમિદં સત્યમવાદિઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastava paJca patayobhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH| |
kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|
sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavOcaH|
EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|
vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|