ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastava panjca patayObhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তৱ পঞ্চ পতযোভৱন্ অধুনা তু ৎৱযা সাৰ্দ্ধং যস্তিষ্ঠতি স তৱ ভৰ্ত্তা ন ৱাক্যমিদং সত্যমৱাদিঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তৱ পঞ্চ পতযোভৱন্ অধুনা তু ৎৱযা সার্দ্ধং যস্তিষ্ঠতি স তৱ ভর্ত্তা ন ৱাক্যমিদং সত্যমৱাদিঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တဝ ပဉ္စ ပတယောဘဝန် အဓုနာ တု တွယာ သာရ္ဒ္ဓံ ယသ္တိၐ္ဌတိ သ တဝ ဘရ္တ္တာ န ဝါကျမိဒံ သတျမဝါဒိး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તવ પઞ્ચ પતયોભવન્ અધુના તુ ત્વયા સાર્દ્ધં યસ્તિષ્ઠતિ સ તવ ભર્ત્તા ન વાક્યમિદં સત્યમવાદિઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatastava paJca patayobhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:18
16 अन्तरसन्दर्भाः  

kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|


tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|


sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavOcaH|


tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA|


EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|